Original

ततः पञ्चशतान्हत्वा सवरूथान्महारथान् ।जघान कुञ्जरानीकं पुनः सप्तशतं युधि ॥ ३२ ॥

Segmented

ततः पञ्चशतान् हत्वा स वरूथान् महा-रथान् जघान कुञ्जर-अनीकम् पुनः सप्त-शतम् युधि

Analysis

Word Lemma Parse
ततः ततस् pos=i
पञ्चशतान् पञ्चशत pos=a,g=m,c=2,n=p
हत्वा हन् pos=vi
pos=i
वरूथान् वरूथ pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
कुञ्जर कुञ्जर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
सप्त सप्तन् pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s