Original

ततस्तु संवृतो भीमस्तावकैर्निशितैः शरैः ।पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान् ॥ ३१ ॥

Segmented

ततस् तु संवृतो भीमः तावकैः निशितैः शरैः पीडयामास तान् सर्वान् सहस्राक्ष इव असुरान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
भीमः भीम pos=n,g=m,c=1,n=s
तावकैः तावक pos=a,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
पीडयामास पीडय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
सहस्राक्ष सहस्राक्ष pos=n,g=m,c=1,n=s
इव इव pos=i
असुरान् असुर pos=n,g=m,c=2,n=p