Original

तानापतत एवाशु हतशेषाद्बलार्णवात् ।दंशितः प्रतिजग्राह भीमसेनः प्रतापवान् ।ते तु तं वै समासाद्य परिवव्रुः समन्ततः ॥ ३० ॥

Segmented

तान् आपतत एव आशु हत-शेषात् बल-अर्णवात् दंशितः प्रतिजग्राह भीमसेनः प्रतापवान् ते तु तम् वै समासाद्य परिवव्रुः समन्ततः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
आपतत आपत् pos=va,g=m,c=2,n=p,f=part
एव एव pos=i
आशु आशु pos=i
हत हन् pos=va,comp=y,f=part
शेषात् शेष pos=n,g=m,c=5,n=s
बल बल pos=n,comp=y
अर्णवात् अर्णव pos=n,g=m,c=5,n=s
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
समासाद्य समासादय् pos=vi
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i