Original

समेत्य समरे राजन्हतशेषाः सुतास्तव ।अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव ।सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन् ॥ ३ ॥

Segmented

समेत्य समरे राजन् हत-शेषाः सुताः ते अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव सोदर्याः सहिता भूत्वा भीमसेनम् उपाद्रवन्

Analysis

Word Lemma Parse
समेत्य समे pos=vi
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हत हन् pos=va,comp=y,f=part
शेषाः शेष pos=n,g=m,c=1,n=p
सुताः सुत pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
अदृश्यमाने अदृश्यमान pos=a,g=m,c=7,n=s
कौरव्ये कौरव्य pos=n,g=m,c=7,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
सोदर्याः सोदर्य pos=a,g=m,c=1,n=p
सहिता सहित pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
उपाद्रवन् उपद्रु pos=v,p=3,n=p,l=lan