Original

छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मनः ।पपात कायः स रथाद्वसुधामनुनादयन् ॥ २८ ॥

Segmented

छिन्न-उत्तमाङ्गस्य ततः क्षुरप्रेण महात्मनः पपात कायः स रथाद् वसुधाम् अनुनादयन्

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
उत्तमाङ्गस्य उत्तमाङ्ग pos=n,g=m,c=6,n=s
ततः ततस् pos=i
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पपात पत् pos=v,p=3,n=s,l=lit
कायः काय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
अनुनादयन् अनुनादय् pos=va,g=m,c=1,n=s,f=part