Original

श्रुतर्वा विरथो राजन्नाददे खड्गचर्मणी ।अथास्याददतः खड्गं शतचन्द्रं च भानुमत् ।क्षुरप्रेण शिरः कायात्पातयामास पाण्डवः ॥ २७ ॥

Segmented

श्रुतर्वा विरथो राजन्न् आददे खड्ग-चर्मणी अथ अस्य आददानस्य खड्गम् शत-चन्द्रम् च भानुमत् क्षुरप्रेण शिरः कायात् पातयामास पाण्डवः

Analysis

Word Lemma Parse
श्रुतर्वा श्रुतर्वन् pos=n,g=m,c=1,n=s
विरथो विरथ pos=a,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आददे आदा pos=v,p=3,n=s,l=lit
खड्ग खड्ग pos=n,comp=y
चर्मणी चर्मन् pos=n,g=n,c=2,n=d
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आददानस्य आदा pos=va,g=m,c=6,n=s,f=part
खड्गम् खड्ग pos=n,g=n,c=2,n=s
शत शत pos=n,comp=y
चन्द्रम् चन्द्र pos=n,g=n,c=2,n=s
pos=i
भानुमत् भानुमत् pos=a,g=n,c=2,n=s
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कायात् काय pos=n,g=m,c=5,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s