Original

विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः ।अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम् ॥ २६ ॥

Segmented

विरथम् तम् समालक्ष्य विशिखैः लोमवाहिभिः अवाकिरद् अमेय-आत्मा दर्शयन् पाणि-लाघवम्

Analysis

Word Lemma Parse
विरथम् विरथ pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
समालक्ष्य समालक्षय् pos=vi
विशिखैः विशिख pos=n,g=m,c=3,n=p
लोमवाहिभिः लोमवाहिन् pos=a,g=m,c=3,n=p
अवाकिरद् अवकृ pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
पाणि पाणि pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s