Original

ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष ।सारथिं चतुरश्चाश्वान्बाणैर्निन्ये यमक्षयम् ॥ २५ ॥

Segmented

ततो भीमो रुषा आविष्टः पुत्रस्य तव मारिष सारथिम् चतुरः च अश्वान् बाणैः निन्ये यम-क्षयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
रुषा रुष् pos=n,g=f,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
चतुरः चतुर् pos=n,g=m,c=2,n=p
pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
निन्ये नी pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s