Original

ततः श्रुतर्वा संक्रुद्धो धनुरायम्य सायकैः ।भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत् ॥ २३ ॥

Segmented

ततः श्रुतर्वा संक्रुद्धो धनुः आयम्य सायकैः भीमसेनम् रणे राजन् बाह्वोः उरसि च अर्पयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
श्रुतर्वा श्रुतर्वन् pos=n,g=m,c=1,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
आयम्य आयम् pos=vi
सायकैः सायक pos=n,g=m,c=3,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अर्पयत् अर्पय् pos=v,p=3,n=s,l=lan