Original

तयोस्तत्र शरैर्मुक्तैर्यमदण्डनिभैः शुभैः ।समाच्छन्ना धरा सर्वा खं च सर्वा दिशस्तथा ॥ २२ ॥

Segmented

तयोः तत्र शरैः मुक्तैः यम-दण्ड-निभैः शुभैः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
तत्र तत्र pos=i
शरैः शर pos=n,g=m,c=3,n=p
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
निभैः निभ pos=a,g=m,c=3,n=p
शुभैः शुभ pos=a,g=m,c=3,n=p