Original

ततोऽन्यद्धनुरादाय भीमसेनो महारथः ।अवाकिरत्तव सुतं तिष्ठ तिष्ठेति चाब्रवीत् ॥ २० ॥

Segmented

ततो ऽन्यद् धनुः आदाय भीमसेनो महा-रथः अवाकिरत् तव सुतम् तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्यद् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan