Original

चरन्तं च तथा दृष्ट्वा भीमसेनमरिंदमम् ।दण्डहस्तं यथा क्रुद्धमन्तकं प्राणहारिणम् ॥ २ ॥

Segmented

चरन्तम् च तथा दृष्ट्वा भीमसेनम् अरिंदमम् दण्ड-हस्तम् यथा क्रुद्धम् अन्तकम् प्राण-हारिनम्

Analysis

Word Lemma Parse
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
pos=i
तथा तथा pos=i
दृष्ट्वा दृश् pos=vi
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
दण्ड दण्ड pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
यथा यथा pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
प्राण प्राण pos=n,comp=y
हारिनम् हारिन् pos=a,g=m,c=2,n=s