Original

विक्षिपन्सुमहच्चापं कार्तस्वरविभूषितम् ।विसृजन्सायकांश्चैव विषाग्निप्रतिमान्बहून् ॥ १८ ॥

Segmented

विक्षिपन् सु महत् चापम् कार्तस्वर-विभूषितम् विसृजन् सायकान् च एव विष-अग्नि-प्रतिमान् बहून्

Analysis

Word Lemma Parse
विक्षिपन् विक्षिप् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
कार्तस्वर कार्तस्वर pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
सायकान् सायक pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
विष विष pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
प्रतिमान् प्रतिम pos=a,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p