Original

ततो यतन्तमपरमभिवीक्ष्य सुतं तव ।भल्लेन युधि विव्याध भीमो दुर्विषहं रणे ।स पपात हतो वाहात्पश्यतां सर्वधन्विनाम् ॥ १६ ॥

Segmented

ततो यतन्तम् अपरम् अभिवीक्ष्य सुतम् तव भल्लेन युधि विव्याध भीमो दुर्विषहम् रणे स पपात हतो वाहात् पश्यताम् सर्व-धन्विनाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
यतन्तम् यत् pos=va,g=m,c=2,n=s,f=part
अपरम् अपर pos=n,g=m,c=2,n=s
अभिवीक्ष्य अभिवीक्ष् pos=vi
सुतम् सुत pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
भीमो भीम pos=n,g=m,c=1,n=s
दुर्विषहम् दुर्विषह pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
हतो हन् pos=va,g=m,c=1,n=s,f=part
वाहात् वाह pos=n,g=m,c=5,n=s
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p