Original

दुष्प्रधर्षं ततश्चैव सुजातं च सुतौ तव ।एकैकं न्यवधीत्संख्ये द्वाभ्यां द्वाभ्यां चमूमुखे ।तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ ॥ १५ ॥

Segmented

दुष्प्रधर्षम् ततस् च एव सुजातम् च सुतौ तव एकैकम् न्यवधीत् संख्ये द्वाभ्याम् द्वाभ्याम् चमू-मुखे तौ शिलीमुख-विद्ध-अङ्गा पेततू रथ-सत्तमौ

Analysis

Word Lemma Parse
दुष्प्रधर्षम् दुष्प्रधर्ष pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
pos=i
एव एव pos=i
सुजातम् सुजात pos=n,g=m,c=2,n=s
pos=i
सुतौ सुत pos=n,g=m,c=2,n=d
तव त्वद् pos=n,g=,c=6,n=s
एकैकम् एकैक pos=n,g=m,c=2,n=s
न्यवधीत् निवध् pos=v,p=3,n=s,l=lun
संख्ये संख्य pos=n,g=n,c=7,n=s
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
चमू चमू pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
तौ तद् pos=n,g=m,c=1,n=d
शिलीमुख शिलीमुख pos=n,comp=y
विद्ध व्यध् pos=va,comp=y,f=part
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
पेततू पत् pos=v,p=3,n=d,l=lit
रथ रथ pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d