Original

स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः ।गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः ॥ १४ ॥

Segmented

स हतः प्रापतद् भूमौ स्व-रथात् रथिनाम् वरः गिरेः तु कूट-जः भग्नो मारुतेन इव पादपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
प्रापतद् प्रपत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
स्व स्व pos=a,comp=y
रथात् रथ pos=n,g=m,c=5,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
तु तु pos=i
कूट कूट pos=n,comp=y
जः pos=a,g=m,c=1,n=s
भग्नो भञ्ज् pos=va,g=m,c=1,n=s,f=part
मारुतेन मारुत pos=n,g=m,c=3,n=s
इव इव pos=i
पादपः पादप pos=n,g=m,c=1,n=s