Original

ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः ।वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः ॥ १२ ॥

Segmented

ते हता न्यपतन् भूमौ स्यन्दनेभ्यो महा-रथाः वसन्ते पुष्प-शबलाः निकृत्ता इव किंशुकाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
स्यन्दनेभ्यो स्यन्दन pos=n,g=m,c=5,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
वसन्ते वसन्त pos=n,g=m,c=7,n=s
पुष्प पुष्प pos=n,comp=y
शबलाः शबल pos=a,g=m,c=1,n=p
निकृत्ता निकृत् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
किंशुकाः किंशुक pos=n,g=m,c=1,n=p