Original

ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम् ।त्रीनेतांस्त्रिभिरानर्छद्विषाग्निप्रतिमैः शरैः ॥ ११ ॥

Segmented

ततः क्रुद्धो रणे भीमो जैत्रम् भूरिबलम् रविम् त्रीन् एतान् त्रिभिः आनर्छद् विष-अग्नि-प्रतिमैः शरैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
भीमो भीम pos=n,g=m,c=1,n=s
जैत्रम् जैत्र pos=n,g=m,c=2,n=s
भूरिबलम् भूरिबल pos=n,g=m,c=2,n=s
रविम् रवि pos=n,g=m,c=2,n=s
त्रीन् त्रि pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आनर्छद् ऋछ् pos=v,p=3,n=s,l=lit
विष विष pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
प्रतिमैः प्रतिम pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p