Original

श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष ।शतेन गृध्रवाजानां शराणां नतपर्वणाम् ॥ १० ॥

Segmented

श्रुतर्वा तु ततो भीमम् क्रुद्धो विव्याध मारिष शतेन गृध्र-वाजानाम् शराणाम् नत-पर्वन्

Analysis

Word Lemma Parse
श्रुतर्वा श्रुतर्वन् pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
विव्याध व्यध् pos=v,p=3,n=s,l=lit
मारिष मारिष pos=n,g=m,c=8,n=s
शतेन शत pos=n,g=n,c=3,n=s
गृध्र गृध्र pos=n,comp=y
वाजानाम् वाज pos=n,g=m,c=6,n=p
शराणाम् शर pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p