Original

संजय उवाच ।गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत ।वध्यमाने बले चैव भीमसेनेन संयुगे ॥ १ ॥

Segmented

संजय उवाच गज-अनीके हते तस्मिन् पाण्डु-पुत्रेण भारत वध्यमाने बले च एव भीमसेनेन संयुगे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गज गज pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
हते हन् pos=va,g=n,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
वध्यमाने वध् pos=va,g=n,c=7,n=s,f=part
बले बल pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s