Original

तानन्ये रथमारोप्य समाश्वास्य मुहूर्तकम् ।विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे ॥ ९ ॥

Segmented

तान् अन्ये रथम् आरोप्य समाश्वास्य मुहूर्तकम् विश्रान्ताः च वितृष्णाः च पुनः युद्धाय जग्मिरे

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
रथम् रथ pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
समाश्वास्य समाश्वासय् pos=vi
मुहूर्तकम् मुहूर्तक pos=n,g=n,c=2,n=s
विश्रान्ताः विश्रम् pos=va,g=m,c=1,n=p,f=part
pos=i
वितृष्णाः वितृष्ण pos=a,g=m,c=1,n=p
pos=i
पुनः पुनर् pos=i
युद्धाय युद्ध pos=n,g=n,c=4,n=s
जग्मिरे गम् pos=v,p=3,n=p,l=lit