Original

बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः ।निष्टनन्तः स्म दृश्यन्ते पार्थबाणहता नराः ॥ ८ ॥

Segmented

बहवो ऽत्र भृशम् विद्धा मुह्यमाना महा-रथाः निष्टनन्तः स्म दृश्यन्ते पार्थ-बाण-हताः नराः

Analysis

Word Lemma Parse
बहवो बहु pos=a,g=m,c=1,n=p
ऽत्र अत्र pos=i
भृशम् भृशम् pos=i
विद्धा व्यध् pos=va,g=m,c=1,n=p,f=part
मुह्यमाना मुह् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
निष्टनन्तः निष्टन् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
पार्थ पार्थ pos=n,comp=y
बाण बाण pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
नराः नर pos=n,g=m,c=1,n=p