Original

बान्धवांश्च नरव्याघ्र भ्रातॄन्संबन्धिनस्तथा ।दुद्रुवुः केचिदुत्सृज्य तत्र तत्र विशां पते ॥ ७ ॥

Segmented

बान्धवान् च नर-व्याघ्र भ्रातॄन् संबन्धिनः तथा दुद्रुवुः केचिद् उत्सृज्य तत्र तत्र विशाम् पते

Analysis

Word Lemma Parse
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
संबन्धिनः सम्बन्धिन् pos=a,g=m,c=2,n=p
तथा तथा pos=i
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit
केचिद् कश्चित् pos=n,g=m,c=1,n=p
उत्सृज्य उत्सृज् pos=vi
तत्र तत्र pos=i
तत्र तत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s