Original

केचित्पुत्रानुपादाय हतभूयिष्ठवाहनाः ।विचुक्रुशुः पितॄनन्ये सहायानपरे पुनः ॥ ६ ॥

Segmented

केचित् पुत्रान् उपादाय हत-भूयिष्ठ-वाहनाः विचुक्रुशुः पितॄन् अन्ये सहायान् अपरे पुनः

Analysis

Word Lemma Parse
केचित् कश्चित् pos=n,g=m,c=1,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
उपादाय उपादा pos=vi
हत हन् pos=va,comp=y,f=part
भूयिष्ठ भूयिष्ठ pos=a,comp=y
वाहनाः वाहन pos=n,g=m,c=1,n=p
विचुक्रुशुः विक्रुश् pos=v,p=3,n=p,l=lit
पितॄन् पितृ pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
सहायान् सहाय pos=n,g=m,c=2,n=p
अपरे अपर pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i