Original

परित्यज्य च पाञ्चालं प्रयाता यत्र सौबलः ।राज्ञोऽदर्शनसंविग्ना वर्तमाने जनक्षये ॥ ५६ ॥

Segmented

परित्यज्य च पाञ्चालम् प्रयाता यत्र सौबलः राज्ञो अदर्शन-संविग्नाः वर्तमाने जन-क्षये

Analysis

Word Lemma Parse
परित्यज्य परित्यज् pos=vi
pos=i
पाञ्चालम् पाञ्चाल pos=n,g=m,c=2,n=s
प्रयाता प्रया pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
अदर्शन अदर्शन pos=n,comp=y
संविग्नाः संविज् pos=va,g=m,c=1,n=p,f=part
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
जन जन pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s