Original

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।अपश्यन्तो रथानीके दुर्योधनमरिंदमम् ।राजानं मृगयामासुस्तव पुत्रं महारथम् ॥ ५५ ॥

Segmented

अश्वत्थामा कृपः च एव कृतवर्मा च सात्वतः अपश्यन्तो रथ-अनीके दुर्योधनम् अरिंदमम् राजानम् मृगयामासुः ते पुत्रम् महा-रथम्

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s
अपश्यन्तो अपश्यत् pos=a,g=m,c=1,n=p
रथ रथ pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
मृगयामासुः मृगय् pos=v,p=3,n=p,l=lit
ते त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s