Original

प्रतिपिष्टैर्महानागैः समन्तात्पर्वतोपमैः ।नातिप्रसिद्धेव गतिः पाण्डवानामजायत ॥ ५३ ॥

Segmented

प्रतिपिष्टैः महा-नागैः समन्तात् पर्वत-उपमैः न अति प्रसिद्धा इव गतिः पाण्डवानाम् अजायत

Analysis

Word Lemma Parse
प्रतिपिष्टैः प्रतिपिष् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
नागैः नाग pos=n,g=m,c=3,n=p
समन्तात् समन्तात् pos=i
पर्वत पर्वत pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
pos=i
अति अति pos=i
प्रसिद्धा प्रसिध् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
गतिः गति pos=n,g=f,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अजायत जन् pos=v,p=3,n=s,l=lan