Original

ततो मुहूर्तादिव तद्गजानीकमवध्यत ।गदया भीमसेनेन नाराचैरर्जुनेन च ॥ ५२ ॥

Segmented

ततो मुहूर्ताद् इव तद् गज-अनीकम् अवध्यत गदया भीमसेनेन नाराचैः अर्जुनेन च

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
इव इव pos=i
तद् तद् pos=n,g=n,c=1,n=s
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=1,n=s
अवध्यत वध् pos=v,p=3,n=s,l=lan
गदया गदा pos=n,g=f,c=3,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
pos=i