Original

सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम् ।जीवग्राहमगृह्णान्मां मूर्छितं पतितं भुवि ॥ ५१ ॥

Segmented

सात्यकिः तु महा-बाहुः मम हत्वा परिच्छदम् जीव-ग्राहम् अगृह्णात् माम् मूर्छितम् पतितम् भुवि

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
हत्वा हन् pos=vi
परिच्छदम् परिच्छद pos=n,g=m,c=2,n=s
जीव जीव pos=n,comp=y
ग्राहम् ग्राह pos=a,g=m,c=2,n=s
अगृह्णात् ग्रह् pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
मूर्छितम् मूर्छय् pos=va,g=m,c=2,n=s,f=part
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s