Original

धृष्टद्युम्नादहं मुक्तः कथंचिच्छ्रान्तवाहनः ।पतितो माधवानीकं दुष्कृती नरकं यथा ।तत्र युद्धमभूद्घोरं मुहूर्तमतिदारुणम् ॥ ५० ॥

Segmented

धृष्टद्युम्नाद् अहम् मुक्तः कथंचिद् श्रान्त-वाहनः पतितो माधव-अनीकम् दुष्कृती नरकम् यथा तत्र युद्धम् अभूद् घोरम् मुहूर्तम् अति दारुणम्

Analysis

Word Lemma Parse
धृष्टद्युम्नाद् धृष्टद्युम्न pos=n,g=m,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
कथंचिद् कथंचिद् pos=i
श्रान्त श्रम् pos=va,comp=y,f=part
वाहनः वाहन pos=n,g=m,c=1,n=s
पतितो पत् pos=va,g=m,c=1,n=s,f=part
माधव माधव pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
दुष्कृती दुष्कृतिन् pos=a,g=m,c=1,n=s
नरकम् नरक pos=n,g=m,c=2,n=s
यथा यथा pos=i
तत्र तत्र pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
घोरम् घोर pos=a,g=n,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अति अति pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s