Original

अन्येषां सायकाः क्षीणास्तथान्ये शरपीडिताः ।अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः ॥ ५ ॥

Segmented

अन्येषाम् सायकाः क्षीणाः तथा अन्ये शर-पीडिताः अक्षता युगपत् केचित् प्राद्रवन् भय-पीडिताः

Analysis

Word Lemma Parse
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
सायकाः सायक pos=n,g=m,c=1,n=p
क्षीणाः क्षि pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
अक्षता अक्षत pos=a,g=m,c=1,n=p
युगपत् युगपद् pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
भय भय pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part