Original

अथापश्यं सात्यकिं तमुपायान्तं महारथम् ।रथैश्चतुःशतैर्वीरो मां चाभ्यद्रवदाहवे ॥ ४९ ॥

Segmented

अथ अपश्यम् सात्यकिम् तम् उपायान्तम् महा-रथम् रथैः चतुः शतैः वीरो माम् च अभ्यद्रवत् आहवे

Analysis

Word Lemma Parse
अथ अथ pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपायान्तम् उपाया pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
रथैः रथ pos=n,g=m,c=3,n=p
चतुः चतुर् pos=n,g=m,c=1,n=s
शतैः शत pos=n,g=n,c=3,n=p
वीरो वीर pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
आहवे आहव pos=n,g=m,c=7,n=s