Original

संप्रयुद्धा वयं पञ्च किरीटिशरपीडिताः ।धृष्टद्युम्नं महानीकं तत्र नोऽभूद्रणो महान् ।जितास्तेन वयं सर्वे व्यपयाम रणात्ततः ॥ ४८ ॥

Segmented

सम्प्रयुद्धा वयम् पञ्च किरीटिन्-शर-पीडिताः धृष्टद्युम्नम् महा-अनीकम् तत्र नो ऽभूद् रणो महान् जिताः तेन वयम् सर्वे व्यपयाम रणात् ततः

Analysis

Word Lemma Parse
सम्प्रयुद्धा सम्प्रयुध् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
किरीटिन् किरीटिन् pos=n,comp=y
शर शर pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
नो मद् pos=n,g=,c=6,n=p
ऽभूद् भू pos=v,p=3,n=s,l=lun
रणो रण pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
जिताः जि pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
वयम् मद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
व्यपयाम व्यपया pos=v,p=1,n=p,l=lot
रणात् रण pos=n,g=m,c=5,n=s
ततः ततस् pos=i