Original

आत्मनापञ्चमोऽयुध्यं पाञ्चालस्य बलेन ह ।तस्मिन्देशे व्यवस्थाप्य यत्र शारद्वतः स्थितः ॥ ४७ ॥

Segmented

आत्मनापञ्चमो ऽयुध्यम् पाञ्चालस्य बलेन ह तस्मिन् देशे व्यवस्थाप्य यत्र शारद्वतः स्थितः

Analysis

Word Lemma Parse
आत्मनापञ्चमो आत्मनापञ्चम pos=a,g=m,c=1,n=s
ऽयुध्यम् युध् pos=v,p=1,n=s,l=lan
पाञ्चालस्य पाञ्चाल pos=n,g=m,c=6,n=s
बलेन बल pos=n,g=n,c=3,n=s
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
व्यवस्थाप्य व्यवस्थापय् pos=vi
यत्र यत्र pos=i
शारद्वतः शारद्वत pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part