Original

परिक्षीणायुधान्दृष्ट्वा तानहं परिवारितान् ।राजन्बलेन द्व्यङ्गेन त्यक्त्वा जीवितमात्मनः ॥ ४६ ॥

Segmented

परिक्षीण-आयुधान् दृष्ट्वा तान् अहम् परिवारितान् राजन् बलेन द्वि-अङ्गेण त्यक्त्वा जीवितम् आत्मनः

Analysis

Word Lemma Parse
परिक्षीण परिक्षि pos=va,comp=y,f=part
आयुधान् आयुध pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
परिवारितान् परिवारय् pos=va,g=m,c=2,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
बलेन बल pos=n,g=n,c=3,n=s
द्वि द्वि pos=n,comp=y
अङ्गेण अङ्ग pos=n,g=n,c=3,n=s
त्यक्त्वा त्यज् pos=vi
जीवितम् जीवित pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s