Original

दृष्ट्वा तु तानापततः संप्रहृष्टान्महारथान् ।पराक्रान्तांस्ततो वीरान्निराशाञ्जीविते तदा ।विवर्णमुखभूयिष्ठमभवत्तावकं बलम् ॥ ४५ ॥

Segmented

दृष्ट्वा तु तान् आपततः सम्प्रहृष्टान् महा-रथान् पराक्रान्तान् ततस् वीरान् निराशान् जीविते तदा विवर्ण-मुख-भूयिष्ठम् अभवत् तावकम् बलम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
आपततः आपत् pos=va,g=m,c=2,n=p,f=part
सम्प्रहृष्टान् सम्प्रहृष् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
पराक्रान्तान् पराक्रम् pos=va,g=m,c=2,n=p,f=part
ततस् ततस् pos=i
वीरान् वीर pos=n,g=m,c=2,n=p
निराशान् निराश pos=a,g=m,c=2,n=p
जीविते जीवित pos=n,g=n,c=7,n=s
तदा तदा pos=i
विवर्ण विवर्ण pos=a,comp=y
मुख मुख pos=n,comp=y
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तावकम् तावक pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s