Original

ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरोगमाः ।आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान् ॥ ४४ ॥

Segmented

ततस् तेषु प्रयातेषु धृष्टद्युम्न-पुरोगमाः आययुः पाण्डवा राजन् विनिघ्नन्तः स्म तावकान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
प्रयातेषु प्रया pos=va,g=m,c=7,n=p,f=part
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
आययुः आया pos=v,p=3,n=p,l=lit
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
विनिघ्नन्तः विनिहन् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
तावकान् तावक pos=a,g=m,c=2,n=p