Original

कृपश्च कृतवर्मा च प्रययुर्यत्र सौबलः ।रथानीकं परित्यज्य शूराः सुदृढधन्विनः ॥ ४३ ॥

Segmented

कृपः च कृतवर्मा च प्रययुः यत्र सौबलः रथ-अनीकम् परित्यज्य शूराः सु दृढ-धन्विन्

Analysis

Word Lemma Parse
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
प्रययुः प्रया pos=v,p=3,n=p,l=lit
यत्र यत्र pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
शूराः शूर pos=n,g=m,c=1,n=p
सु सु pos=i
दृढ दृढ pos=a,comp=y
धन्विन् धन्विन् pos=a,g=m,c=1,n=p