Original

श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः ।हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् ॥ ४२ ॥

Segmented

श्रुत्वा तु वचनम् तेषाम् अश्वत्थामा महा-बलः हित्वा पाञ्चाल-राजस्य तद् अनीकम् दुरुत्सहम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
हित्वा हा pos=vi
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
दुरुत्सहम् दुरुत्सह pos=a,g=n,c=2,n=s