Original

इदं सर्वं बलं हन्मो येन स्म परिवारिताः ।एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः ॥ ४१ ॥

Segmented

इदम् सर्वम् बलम् हन्मो येन स्म परिवारिताः एते सर्वे गजान् हत्वा उपयान्ति स्म पाण्डवाः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
हन्मो हन् pos=v,p=1,n=p,l=lat
येन यद् pos=n,g=n,c=3,n=s
स्म स्म pos=i
परिवारिताः परिवारय् pos=va,g=m,c=1,n=p,f=part
एते एतद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
गजान् गज pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
उपयान्ति उपया pos=v,p=3,n=p,l=lat
स्म स्म pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p