Original

ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः ।शरैः संपीड्यमानाश्च नातिव्यक्तमिवाब्रुवन् ॥ ४० ॥

Segmented

ते क्षत्रियाः क्षतैः गात्रैः हत-भूयिष्ठ-वाहनाः शरैः सम्पीडय् च न अति व्यक्तम् इव अब्रुवन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
क्षतैः क्षन् pos=va,g=n,c=3,n=p,f=part
गात्रैः गात्र pos=n,g=n,c=3,n=p
हत हन् pos=va,comp=y,f=part
भूयिष्ठ भूयिष्ठ pos=a,comp=y
वाहनाः वाहन pos=n,g=m,c=1,n=p
शरैः शर pos=n,g=m,c=3,n=p
सम्पीडय् सम्पीडय् pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
अति अति pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
इव इव pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan