Original

हतधुर्या रथाः केचिद्धतसूतास्तथापरे ।भग्नाक्षयुगचक्रेषाः केचिदासन्विशां पते ॥ ४ ॥

Segmented

हत-धुर्याः रथाः केचिद् हत-सूताः तथा अपरे भग्न-अक्ष-युग-चक्र-ईषा केचिद् आसन् विशाम् पते

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
धुर्याः धुर्य pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
सूताः सूत pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
अक्ष अक्ष pos=n,comp=y
युग युग pos=n,comp=y
चक्र चक्र pos=n,comp=y
ईषा ईषा pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s