Original

दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति ।युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति ॥ ३९ ॥

Segmented

दुर्योधनेन किम् कार्यम् द्रक्ष्यध्वम् यदि जीवति युध्यध्वम् सहिताः सर्वे किम् वो राजा करिष्यति

Analysis

Word Lemma Parse
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
किम् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
द्रक्ष्यध्वम् दृश् pos=v,p=2,n=p,l=lrn
यदि यदि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
युध्यध्वम् युध् pos=v,p=2,n=p,l=lot
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
वो त्वद् pos=n,g=,c=4,n=p
राजा राजन् pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt