Original

आहुः केचिद्धते सूते प्रयातो यत्र सौबलः ।अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः ॥ ३८ ॥

Segmented

आहुः केचिद् हते सूते प्रयातो यत्र सौबलः अपरे तु अब्रुवन् तत्र क्षत्रिया भृश-विक्षताः

Analysis

Word Lemma Parse
आहुः अह् pos=v,p=3,n=p,l=lit
केचिद् कश्चित् pos=n,g=m,c=1,n=p
हते हन् pos=va,g=m,c=7,n=s,f=part
सूते सूत pos=n,g=m,c=7,n=s
प्रयातो प्रया pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
अपरे अपर pos=n,g=m,c=1,n=p
तु तु pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
भृश भृश pos=a,comp=y
विक्षताः विक्षन् pos=va,g=m,c=1,n=p,f=part