Original

अदृष्ट्वा तु रथानीके दुर्योधनमरिंदमम् ।अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः ॥ ३६ ॥

Segmented

अदृष्ट्वा तु रथ-अनीके दुर्योधनम् अरिंदमम् अश्वत्थामा कृपः च एव कृतवर्मा च सात्वतः अपृच्छन् क्षत्रियाम् तत्र क्व नु दुर्योधनो गतः

Analysis

Word Lemma Parse
अदृष्ट्वा अदृष्ट्वा pos=i
तु तु pos=i
रथ रथ pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s
अपृच्छन् प्रच्छ् pos=v,p=3,n=p,l=lan
क्षत्रियाम् क्षत्रिय pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
क्व क्व pos=i
नु नु pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part