Original

दृष्ट्वा च पाण्डवान्सर्वान्कुञ्जरैः परिवारितान् ।धृष्टद्युम्नो महाराज सह सर्वैः प्रभद्रकैः ।पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ ॥ ३५ ॥

Segmented

दृष्ट्वा च पाण्डवान् सर्वान् कुञ्जरैः परिवारितान् धृष्टद्युम्नो महा-राज सह सर्वैः प्रभद्रकैः पुत्रः पाञ्चाल-राजस्य जिघांसुः कुञ्जरान् ययौ

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
कुञ्जरैः कुञ्जर pos=n,g=m,c=3,n=p
परिवारितान् परिवारय् pos=va,g=m,c=2,n=p,f=part
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
प्रभद्रकैः प्रभद्रक pos=n,g=m,c=3,n=p
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
ययौ या pos=v,p=3,n=s,l=lit