Original

युधिष्ठिरोऽपि संक्रुद्धो माद्रीपुत्रौ च पाण्डवौ ।गृध्रपक्षैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः ॥ ३३ ॥

Segmented

युधिष्ठिरो ऽपि संक्रुद्धो माद्री-पुत्रौ च पाण्डवौ गृध्र-पक्षैः शितैः बाणैः जघ्नुः वै गज-योधिन्

Analysis

Word Lemma Parse
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
गृध्र गृध्र pos=n,comp=y
पक्षैः पक्ष pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
वै वै pos=i
गज गज pos=n,comp=y
योधिन् योधिन् pos=a,g=m,c=2,n=p