Original

तान्भिन्नकुम्भान्सुबहून्द्रवमाणानितस्ततः ।पतमानांश्च संप्रेक्ष्य वित्रेसुस्तव सैनिकाः ॥ ३२ ॥

Segmented

तान् भिन्न-कुम्भान् सु बहून् द्रवमाणान् इतस्ततः पततः च सम्प्रेक्ष्य वित्रेसुः ते सैनिकाः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
भिन्न भिद् pos=va,comp=y,f=part
कुम्भान् कुम्भ pos=n,g=m,c=2,n=p
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
द्रवमाणान् द्रु pos=va,g=m,c=2,n=p,f=part
इतस्ततः इतस्ततस् pos=i
पततः पत् pos=va,g=m,c=2,n=p,f=part
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
वित्रेसुः वित्रस् pos=v,p=3,n=p,l=lit
ते त्वद् pos=n,g=,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p