Original

प्रधाव्य कुञ्जरास्ते तु भीमसेनगदाहताः ।पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः ॥ ३१ ॥

Segmented

प्रधाव्य कुञ्जराः ते तु भीमसेन-गदा-हताः पेतुः आर्त-स्वरम् कृत्वा छिन्न-पक्षाः इव अद्रयः

Analysis

Word Lemma Parse
प्रधाव्य प्रधाव् pos=vi
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
भीमसेन भीमसेन pos=n,comp=y
गदा गदा pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
पेतुः पत् pos=v,p=3,n=p,l=lit
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
छिन्न छिद् pos=va,comp=y,f=part
पक्षाः पक्ष pos=n,g=m,c=1,n=p
इव इव pos=i
अद्रयः अद्रि pos=n,g=m,c=1,n=p