Original

गदया भीमसेनेन भिन्नकुम्भान्रजस्वलान् ।धावमानानपश्याम कुञ्जरान्पर्वतोपमान् ॥ ३० ॥

Segmented

गदया भीमसेनेन भिन्न-कुम्भान् रजस्वलान् धावमानान् अपश्याम कुञ्जरान् पर्वत-उपमान्

Analysis

Word Lemma Parse
गदया गदा pos=n,g=f,c=3,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
भिन्न भिद् pos=va,comp=y,f=part
कुम्भान् कुम्भ pos=n,g=m,c=2,n=p
रजस्वलान् रजस्वल pos=a,g=m,c=2,n=p
धावमानान् धाव् pos=va,g=m,c=2,n=p,f=part
अपश्याम पश् pos=v,p=1,n=p,l=lan
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
पर्वत पर्वत pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p